पाणिनिकृत-अष्टाध्याय्यां धर्मदर्शनस्य विवेचनम्

Authors

  • डॉ. सुरेन्द्र पाल सह-आचार्य, व्याकरण महर्षि वाल्मीकि संस्कृत विश्वविद्यालय, मून्दड़ी, कैथल

Keywords:

महाभारत, 1. अग्नि, 4. पूषा, ‘महेन्द्र’

Abstract

धर्मशब्दः व्याकरणस्य धृञ्-धारणे धातोः ‘मन्’ इति प्रत्ययं योजयित्वा निष्पन्नोर्भवति । ध्रियते लोकोऽनेन, धरति लोकं वा । अस्य मुख्याधारः यज्ञविधिः देवपूजा च आसीत् यज्ञः,दक्षिणां, देवता एतेषां भक्तिसम्बन्धि-सामग्री सूत्रेषु प्राप्यते । सहैव विविधदार्शनिक-सम्प्रदायानां भिक्षुणाञ्च उल्लेखोऽपि प्राप्यते ।

References

सोमाट् ट्यण् । 4-2-29

नभ्राण्नपान्नवेदानासत्यानमुचिनकुल .............। 6-3-74

महाभारत – अनु.पर्व. -150-17

कस्येत् । 4-2-25

गोभिलगृह्सूत्रम् । 4-7-26-23

द्यावापृथिवीशुनाशीर ..............। 4-2-31

ईदग्नेः सोमवरुणयोः । 6-3-26

द्यावापृथिवीशुनाशीर ..............। 4-2-31

द्यावापृथिवीशुनाशीर ........गृहमेधाच्छ च । 4-2-31

नोत्तरपदेनुदात्तादावपृथिवीरूद्रपूषमन्थिषु । 6-2-142

इन्द्रवरूणभव ...............आचार्याणानुक् ।4-1-49

शर्व इति यथा प्राच्या आचक्षते भव इति यथा वाहीकाः । शत.- 1-7-3-8

दिव्यदित्यादित्यपत्युत्तरपदाण्ण्यः । 4-1-85

वाय्वृतुपित्रुषसः । 4-2-30

महाराजप्रोष्ठपदाट् ठञ् । 4-2-34

देवता द्वन्द्वे च । 6-3-26

महाराज प्रोष्ठपदाद्ठञ् । 4-2-35

महाराजाद्ठञ् । 4-3-97

पतञ्जलि महाभाष्यम् । 2-1-36, वा.2

मेघ.(कालिदास)। 1-3

जातक। 6-265

राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे।

स मे कामान् कामकामाय मह्यं कामेश्वरो वै वैश्रवणो दधातु ।।

Downloads

Published

2023-12-30

How to Cite

डॉ. सुरेन्द्र पाल. (2023). पाणिनिकृत-अष्टाध्याय्यां धर्मदर्शनस्य विवेचनम्. Universal Research Reports, 10(4), 237–242. Retrieved from https://urr.shodhsagar.com/index.php/j/article/view/1201

Issue

Section

Original Research Article